B 156-38 Mātṛkābhedatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 156/38
Title: Mātṛkābhedatantra
Dimensions: 31.5 x 11.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5065
Remarks:


Reel No. B 156-38 Inventory No. 37953

Title Mātṛkābhedatantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 31.5 x 11.5 cm

Folios 19

Lines per Folio 9

Foliation figures in the middle right-hand margin of the verso.

Place of Deposit NAK

Accession No. 5/5056

Manuscript Features

MS covers the text up to the 14th chapter.

Excerpts

Beginning

oṃ namo gaṇeśāya ||

śrīdevy uvāca ||

kailāśasi(!)khare ramye nānā ratnopaśobhite |

papra[c]cha parayā bhaktyā bhairavaṃ parameśvaraṃ ||

śrīcaṃḍikovāca ||

tripurāpu(!)janaṃ nātha svar⟪‥⟫[[ṇa]]ratnair viśeṣataḥ |

kalikāle svarna(!)ratnaṃ guptabhāvaṃ tathā mani(!) |

kenopāyena deveśa svarna(!)ratnādi labhyate |

tad vadasva viśeṣeṇa svarṇaratnādi†mamye† cet (fol. 1v1–3)

End

śṛṇu devi pravakṣyāmi sādhakānāṃ ca lakṣaṇaṃ |

dikśakti(!) vīraśakti(!) gurūśaktis tathāparā |

kulaśakti(!) kumārikā(!) | << scribe leaves- missed some words >>

vāgbhavaṃ pūjayed bhaktyā svadehadānapūrṇa(!)kaṃ |

anyathā tu⟨ṃ⟩ sa dehasya vigraho japyate dhruvaṃ |

saptajanmani sā devi pus(!)kalī jāyate dhruvaṃ || ○ || (fol. 19r7–8)

«Sub-colophon:»

iti mātṛkābhedataṃtre caturdaśaḥ paṭalaḥ || 14 || ○ || ○ || (fol. 19r8–9)

Microfilm Details

Reel No. B 156/38

Date of Filming 12-11-1971

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 29-08-2008

Bibliography