B 156-38 Mātṛkābhedatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 156/38
Title: Mātṛkābhedatantra
Dimensions: 31.5 x 11.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/5065
Remarks:
Reel No. B 156-38 Inventory No. 37953
Title Mātṛkābhedatantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete
Size 31.5 x 11.5 cm
Folios 19
Lines per Folio 9
Foliation figures in the middle right-hand margin of the verso.
Place of Deposit NAK
Accession No. 5/5056
Manuscript Features
MS covers the text up to the 14th chapter.
Excerpts
Beginning
oṃ namo gaṇeśāya ||
śrīdevy uvāca ||
kailāśasi(!)khare ramye nānā ratnopaśobhite |
papra[c]cha parayā bhaktyā bhairavaṃ parameśvaraṃ ||
śrīcaṃḍikovāca ||
tripurāpu(!)janaṃ nātha svar⟪‥⟫[[ṇa]]ratnair viśeṣataḥ |
kalikāle svarna(!)ratnaṃ guptabhāvaṃ tathā mani(!) |
kenopāyena deveśa svarna(!)ratnādi labhyate |
tad vadasva viśeṣeṇa svarṇaratnādi†mamye† cet (fol. 1v1–3)
End
śṛṇu devi pravakṣyāmi sādhakānāṃ ca lakṣaṇaṃ |
dikśakti(!) vīraśakti(!) gurūśaktis tathāparā |
kulaśakti(!) kumārikā(!) | << scribe leaves- missed some words >>
vāgbhavaṃ pūjayed bhaktyā svadehadānapūrṇa(!)kaṃ |
anyathā tu⟨ṃ⟩ sa dehasya vigraho japyate dhruvaṃ |
saptajanmani sā devi pus(!)kalī jāyate dhruvaṃ || ○ || (fol. 19r7–8)
«Sub-colophon:»
iti mātṛkābhedataṃtre caturdaśaḥ paṭalaḥ || 14 || ○ || ○ || (fol. 19r8–9)
Microfilm Details
Reel No. B 156/38
Date of Filming 12-11-1971
Exposures 21
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 29-08-2008
Bibliography